________________
[ ४८४ ]
योग
विश्वासघातताऽत्रापि, मन्तव्या ज्ञानिना सदा । येषां विश्वासमात्रेण, पतन्त्यविधिगत्तके ॥ २२७॥ शरणागतजीवानां, मस्त कोच्छेदसादृशम् । कार्यमत्रापि विज्ञेयमुन्मार्गपोषिणां सदा ॥ २२८ ॥ भवभीरुमनुष्येण, अतोऽविधेर्न पोषणम् । कार्यं केनापि रूपेण, प्राणैः कण्ठगतैरपि ॥ २२६ ॥ विधिमार्गाय यत्नस्य, निरन्तर विधानतः । कदाचित्कस्य जीवस्य, शुद्धधर्मस्य चाप्तिता ॥ २३० ततस्त्रिषु च लोकेषु, अमारिपटघोषणा । कारिता सदृशं चैव फलमत्रावधार्यताम् ॥२३१॥ काचिदेकापि या व्यक्तिः, विधिपूर्वानुष्ठायिका । तत्तुल्यानैव मन्तव्या, अविधिकारि कोटिशः ॥ २३२ अत: परोपकर्तॄणां गुरूणां तादृशी कदा | दुर्बलता न स्वीकार्या, प्राणैः कण्ठगतैरपि ॥ २३३॥ विध्युपदेशता यत्र, दातव्या श्रोतुः सम्मुखे । अयोग्यस्य प्रदानेतु, प्रत्युताऽनर्थता भवेत् ॥२३४॥ अतो नीचाशयानां च नैवशास्त्रोपदेशनम् । तेषां चैवोपदेशे तु दोषाधिक्यं प्रजायते ॥ २३५।।
"