________________
[४८२]
योगविधिपक्षानुरागो न, नापि तु तद् गवेषणम् । गतानुगतिरूपेण, सदा क्रिया विधीयते ॥२०६॥ तदा तु तस्य जीवस्य, क्रियान्धसदृशी भवेत् । ताहक क्रिया विधाने च, नो लाभः किन्तु हानिता ॥ शैथिल्याचारकर्तारः, शैथिल्याचारपोषकाः । स्वीयभक्तमनुष्याणां, तेऽपि स्वकीयजालके ॥२११॥ प्रक्षेपार्थ तु जल्पन्ति, मन्यन्ते च विधिं न ते। वक्ति कश्चिद्यदा कोऽपि, तदा तु क्रोधपूर्वकम् २१२ मद् गुरुः सम्प्रदायः सः, एतादृगागतः खलु । किं ते सर्वेऽपि मूर्खाःस्युः, भवानेव हि पण्डितः २१३ क्रियां तादृग्न कुर्वन्ति, धर्मोच्छेदस्तदा भवेत् । परम्परासमायाता,त्यजामि न कदापि भोः ॥२१४॥ यतो यादृक् च या चास्ति, करिष्यामश्च तादृशीं। अन्यथा तीर्थनाशः स्यादेवं वदन्ति बालिशाः ।२१५ अक्रियाशीलताऽनादिकालिकी च प्रवेशति । अक्रियाकारिजीवेषु,यथाऽस्माकं म दोषता ।२१६॥ तधाविधिक्रियाकारान् प्रति न दोषभागिता । वयं तु देशकाश्चैव, व्यवहारस्य रक्षणात् ॥२१७॥