SearchBrowseAboutContactDonate
Page Preview
Page 507
Loading...
Download File
Download File
Page Text
________________ -प्रदीप ~ ~~~ www [४७१] तात्पर्यार्थ:-- सर्वथा सर्वदा कार्य, सिद्धियोगस्तदुच्यते। यदवस्थासु द्रव्यादि, सामग्री विकलेऽपि च ॥११३॥ अपूर्वोल्लाससद्भावः, शास्त्रोक्तविधिना भवेत् । सन्मानपूर्वकश्चैव, योगाऽभ्यासोऽल्पमात्रकः।११४॥ नियमाणस्तु भावेन, इच्छायोगश्च तत्र वै। वीर्योल्लासस्य प्राबल्याद्यत्र शास्त्रानुसारतः ॥११५॥ योगाभ्यासस्तु सम्पूर्णः, साङ्गोपाङ्गन संयुतः। क्रियते यत्र तत्रैव प्रवृत्तियोगता मता ॥११॥ प्रवृत्ति योगस्वरूपश्च, स्थिरतायोगसम्मतः। भिन्नताद्वययोगे या, भवति साऽपि कथ्यते ॥११७॥ प्रवृत्तौ दोषभावानां, भीतिस्तु परितिष्ठति । स्थैर्ययोगे तु सा नैव, भिन्नतेति निरूपिता ॥११८॥ यत्र स्थानादि योगानां, विधीयमान योगिनाम् । स्वात्मनिसर्वथा शान्तिः स्वान्येषामपि प्राणिनाम्११ तादृशं योगिनं दृष्ट्वा,शान्तिहृदये जायते । अर्थात् हिंसकजीवानां, सिद्धयोगिसमागमात्१२० हिंसाऽसत्यादिदुष्टानां, दुर्गुणानां च त्यागने ।
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy