SearchBrowseAboutContactDonate
Page Preview
Page 490
Loading...
Download File
Download File
Page Text
________________ ४५४ ] दीयते परमं ज्ञानं, क्षीयते पापपद्धतिः । तेन दीक्षोच्यते शास्त्रे, सर्वज्ञागमज्ञानतः ॥ ८२॥ दिव्यज्ञानं यतो दद्यात् कुर्यात् पापक्षयं ततः । तस्माद्दीक्षेति सम्प्रोक्ता, सर्वशास्त्रेषु सम्मता ८३ ॥ ददाति दिव्यभावं चेत्, शिणयात् पापसन्ततिम् । तेन दीक्षेति विख्याता, मुनिभिः शास्त्रपारगैः ८४ ॥ दीक्षाशब्दस्य नैरुक्त्या, अर्थस्तु प्रतिपादितः । प्रत्याहारोपयोगित्वाद्रागादिजयहेतुकः ॥८५॥ प्रसङ्गस्यानुसारेण, एतदपि विवेचितम् । प्रकृतमनुसर्त्तव्यं, प्रत्याहारप्रसङ्गम् ॥८६॥ प्रत्याहारस्वरूपं तु, वास्तविकं निगद्यते । पश्चमदृष्टिरूपेण, कथ्यमानं गुणावहम् ॥८७॥ स्थिराख्यपञ्चमीदृष्टिः, दर्शनं तत्र निर्मलम् । रत्नप्रभासमं ज्ञेयं, भ्रान्त्यादिमलवर्जितम् ॥८८॥ सूक्ष्मविशुद्धबोधस्तु, निर्मलस्तत्र जायते । पञ्चादिदुर्गतिं त्यक्त्वा, देवरूपं यतो भवेत् ॥ ८६ ॥ शुद्धश्रद्धा प्रभावेन, वैमानिकं विना न हि । ताहगुन्नतिहेतुर्यः चिन्ता तेन कथं भवेद् ॥६०॥ योग
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy