________________
६४५२]
योगतत्प्रभावेन सम्प्राप्ताः, दुःखानां च परम्परा ॥६४॥ अतः समग्ररूपेण, त्याज्यन्ते तानि सर्वथा । यतो न भवभ्रान्तिः स्यात्ततश्च शाश्वतं सुखम् ॥६॥ यावद्विकारजं सौख्यं, प्रत्याहारो न तावता। विकारेच्छा परित्यागे, प्रत्याहारस्तु जायते ॥६६॥ जैनेतरीयग्रन्थेषु, प्रत्याहारस्वरूपकम् । यत्प्रोक्तं दय॑ते तद्धि, स्वपरज्ञानहेतवे ॥२७॥ श्रोत्रादीन्द्रियवस्तूनां, रागद्वेषात्मपोषिणाम् । विवेकबलपूर्वेण, निवृत्तिः क्रियतां दृढा ॥३८॥ उन्मादपरिपुष्टित्वजनकाहारतां त्यजेत् । इन्द्रियाणां च स्वाधीने, कर्तव्ये यत्नतां भजेत् ६६॥ स्वविषयत्यागेन, प्रत्याहारस्तु जायते । याज्ञवल्क्ये च यः प्रोक्तः, उपायः स विलिख्यते ७०॥ पद्मासनोपविश्यैव, केवलं कुम्भद्वारतः । श्वासोश्वासगते धात् प्रत्याहारस्तु सिध्यति ७१॥ सिद्धासनोपविश्यैव, निमेषोन्मेषशून्यके । घाणेन्द्रिये च सम्प्राप्ते, स्थिरदृष्टिविधानके ॥७२॥ प्रत्याहारस्तु जायते, अपरोपायतां भज ।