________________
-प्रदीप
[४५१J तदा तु वाममार्गिषु, कथं न प्रणिगद्यते ॥५६॥ श्रोत्रेषु निस्पृहा ज्ञेया, वेदोदयविनाशिनः । शुभाशुभगुणाढ्यं च, शब्दं शृणोमि नो कदा ॥५७ शब्दश्रुतिप्रभावेन, हरिणो मृत्युतां गतः। कथं कालमुखे गन्तुमिच्छामि वद बालिश ! ॥५८ भोगीनिष्कामता च योग्या चेद् बीजारोहस्तु नो तदा । सुखकारणतात्यागे, यातना च पदे पदे ॥५६॥ योगीयदि वास्तविकं सौख्यमात्मनि चैव वांछसि । विकारज सुखाभासं, तदा सर्व च त्यज्यताम् ॥६० ये चान्यशान्तिदातारः, तेषां शान्तिस्तु सर्वदा । यादृशमुप्यते बोजं तादृशं फलमाप्यते ॥६१॥ एकोऽहं नास्ति मे कश्चिन्न चाहमपि कस्यचित् । एवमदीनभावेन, आत्मनि परिभाव्यताम् ॥३२॥ एको मे शाश्वतश्चात्मा, ज्ञानदर्शनसंयुतः । शेषा मे बाह्यभावाः स्युः सर्वान् तांश्च त्यजाम्यहम् पापाष्टादश स्थानानि, संसारभ्रान्तिहेतूनि ।