SearchBrowseAboutContactDonate
Page Preview
Page 484
Loading...
Download File
Download File
Page Text
________________ [४४८] योगभोगीविषादहारि स्वादुत्वं, भोज्यं यदि च कांक्षसि । तदा द्राक्षा रसादित्वं प्रयच्छामि यथा सुखं ॥३३॥ स्वीकृत्यानुगृहाण त्वं, सर्वयोगिशिरोमणे । मदीयां तादृशी याञ्चा, माऽमोघां कुरु सर्वथा ।३४ योगीन्द्र :जिहन्दियं रसास्वादपराङ्गमुखं च सर्वथा। गिलति सर्पवद्ग्रासं, जानाति नहि स्वादुताम् ३५ सदा स्वादनिरीहे च स्वादेच्छा नैव जायते । स्वादेच्छायाः प्रभावेन, मत्स्यानां मृत्युता भवेत् ३६ अतो भ्रातर्न वक्तव्यं, तादृशे विषये कदा। प्राथना नैव कर्तव्या, भोगेच्छा परिवर्धनी ॥ ३७॥ यदि स्वयं स्वदेशेषु, विदेशी सर्ववस्तुकम् । द्रष्टुमिच्छा त्वदीया चेत्, सङ्कोचं तन्यते कथम् ३८॥ चित्रविचित्रवस्तूनां, योगीन्द्रसुखहेतूनाम् । सर्वसंसारिभावानां, दर्शनं कारयाम्यहम् ॥३६॥ योगीन्द्र :सर्वथा रागद्वेषेभ्यः, विहीने मम चक्षुषि ।
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy