SearchBrowseAboutContactDonate
Page Preview
Page 475
Loading...
Download File
Download File
Page Text
________________ - प्रदीप [ ४३६ ] अप्रमत्तत्व भावेन, योगाङ्ग प्रविधीयताम् ॥३६६| प्राणायामस्तु भावेन, द्रव्येण परिपालितः । तेनैव पुरुषेणैव, योगाङ्गाग्रे च गम्यते ॥ ३७०॥ आगमेनानुमानेन, सत्यज्ञानं च प्राप्यते । सर्वज्ञस्योपदेशानां भिन्नता न हि सम्भवेत् ३७१ सर्वज्ञदासरूपाणां देवानां भक्तिभावना । चित्र विचित्र रूपेण, तन्यते राग द्वेषतः ॥ ३७२॥ देवाः संसारिणो ज्ञेयाः, रागद्वेषस्वरूपकाः । एकत्र रागसद्भावः, अन्यत्र द्वेष भावना ॥ ३७३ ॥ सर्वज्ञ वीतरागस्य, भक्तिर्मु क्त्युपतिष्ठते । सैव विशुद्ध भावेन, कर्त्तव्या ज्ञानिना सदा ॥ ३७४॥ रागि षित्वयुक्तानां सम्यग्दृष्टित्वसेविनाम् । धर्मसाहाय्यदानार्थं, देवानां भक्तिभावना ॥ ३७५॥ इन्द्रियार्थज बुद्धिः स्याज्ज्ञानमागमहेतुकम् । शुभकृति गुणेनैव, असंमोहकता भवेत् । ३७६ । फलभेदस्य सङ्क ेत, तत एव प्रजायते । अतिप्रेम क्रियायां च, आदरः सर्वतोऽधिकः । ३७७ विघ्नानि परिनश्येयुः श्रियाः समागमो भवेत् ।
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy