SearchBrowseAboutContactDonate
Page Preview
Page 476
Loading...
Download File
Download File
Page Text
________________ [४४०] योगबुद्धिपूर्व क्रियातश्च, भववृद्धिफलं भवेत् ॥३७८। ज्ञानपूर्व क्रियातश्च, शिवाङ्ग परिजायते । असंमोहक्रिया द्वारा, शीघ्र मुक्तिः प्रजन्यते॥३७६ पुद्गलरचनाभावः, मृगतृष्णा समो मतः । तत्र न मानसं दद्यात्मुखाभासेषु कुत्रचित् ॥३८॥ एक एव शिवे मार्गे, ज्ञानी दद्याच्च मानसम् । अन्यत्र नैव दातव्यं, सर्वदा सुखमिच्छता ॥३८१॥ जीवस्य परिणामानां, भेदेन भिन्न देशना । न तत्र पक्षपातेन, देशना भिन्नता मता ॥३८२॥ परमार्थविचारे च, नयप्रमाणभेदतः। मुनीनां देशना भिन्ना, पक्षपातविवर्जिता ॥३८३॥ शब्दभेदं च संश्रुत्य कालुष्यं न वितन्यताम् । तत्रैव परमार्थत्वं, भाव्यं सर्वसुखावहम् ॥३८४॥ यद्यव एकवस्तुत्वं, तदा कलहता कथम् । एक गङ्गात्वमाश्रित्य, व्यवहारेतु भिन्नता ।३८॥ वक्ति सुरनदी कश्चिद्, गङ्गा वदन्ति केचन । वस्तुगत्या विचारे च, न कलहावकाशता ॥३८॥ तथैव नयभेदेन, भिन्नत्वं यदि भासते ।
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy