SearchBrowseAboutContactDonate
Page Preview
Page 474
Loading...
Download File
Download File
Page Text
________________ Howwworrnmme 1 ४३८] योगवचनं वीतरागस्य, तत्तु नान्यस्य कस्यचित् ॥३६०॥ यथालस्येन सयुक्तौ, प्रमादि गुरुशिष्यको। जयोस् ष्टान्तकं श्रुत्वा, प्रमादं परिवय॑ताम् ॥३६१॥ कस्मिंश्चिद् ग्रामबाह्य च, पर्णकुट्यां च तिष्ठतः। गुरुशिष्यौ महामूखौ , आलस्यपरिपूरितौ ॥३६२॥ एकदा शीतकाले च, शीतं पतति दुःसहम् । वस्त्राणांपरितोऽभावे,ध्यायतो गुरुशिष्यकौ ॥३६३॥ प्रातः काले च भक्तानां, गृहे गत्वा च कम्बले । मार्गणे परिकर्त्तव्ये, शीतावरोधता भवेद् ॥३६४॥ प्रातः काले च सनाते, भिक्षार्थ निकटे गतौ । यांकांभिक्षांचसम्प्राप्य, शीघ्र कुट्यांनिवेशितौ३६५ रात्रेः पश्चाच तौ द्वौ च, विचारं कुरुतस्तदा । प्रातः काले च सनाते, याचिष्यावश्च कंबलम् ३६६ एवं रीत्या च कर्तव्ये, शीते च प्रबले तथा । आलस्यस्य प्रभावेन, महच्छीतेन पीडितौ ॥३६७॥ परन्तु कम्बलार्थ च, ताभ्यां कृतं न याचनम् । प्रमादित्व मनुष्याणां, कियद्वक्तव्यता भवेत् ३६८ तथैव धर्मकार्येषु, प्रमादं परित्यज्यताम् ।
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy