________________
-प्रदोप
[४३७] आगत्य श्रावितं सम्यक् पोषाधायक सद्वचः ॥३५२॥ प्राप्ताप्राप्तविचारे च, कर्तव्ये तादृशी दशा। सम्प्राप्ता चाधना भ्रातः, पीब धर्मरसायनम् ॥३५३॥ यथा च सन्निपातानां जीवानां पायसं विषम् । तथा बठरछात्राणां तत्काले तादृशं षचः ॥३५४॥ तथा चोक्तं पञ्चतन्त्रे:पयः पानं भुजङ्गानां, केवलं विषवर्धनम् । उपदेशो हि मूर्खाणां, प्रकोपाय न शान्तये ॥३५॥ यथा च तत्त्वसम्प्राप्तिः, कृता मया च यादृशी। केनचिच्च जनेनैव, न प्राप्ता तादृशी कदा ॥३५६॥ संशयो नैव तत्रापि, एवं रीत्या च भावने । कुर्कटं दर्पणे दृष्ट्वा , यथा तेनैव युध्यते ॥३५७॥ तद्वन्तिश्च तत्रापि, विचारविमुखे जने। अतः सत्सङ्गतिं कृत्वा, आगनामनुभवेन च ॥३५॥ ततोऽनु वस्तुतत्त्वं च, गृह्यतां सर्वसज्जनैः। अतः शास्त्रस्वरूपं च सर्वदाचिन्तनं शुभम् ॥३५६॥ अष्टके प्रोक्तं:शासनात्त्राणशक्तश्च, बुधैः शास्त्रं निरूपितम् ।