SearchBrowseAboutContactDonate
Page Preview
Page 469
Loading...
Download File
Download File
Page Text
________________ -प्रदोप [४३३] मीलति योगदृष्ट्या च, परिशोधितरूपकम् ॥३१६॥ अतस्तदनुसारेण, प्राणायामस्वरूपकम् । चतुर्थदृष्टिरूपेण, ज्ञायते योगदीपके ॥३१७॥ चतुर्थी योगदृष्टिस्तु दीप्ता च प्राणयामिका । उत्थानभावना नैव, अत्रैव परिभाव्यताम् ॥३१॥ प्राणायामे च द्रव्येण, कर्तव्ये वायुयोगतः। क्षणिका देहशुद्धिः स्यादतो लाभो न चात्मनि ३१६ कथंचिद् गुणदोषाणां, विचारे च कृते सति । अपेक्षया च मन्तव्यः प्राणायामस्तु द्रव्यतः ।३२० द्रव्येण देहशुद्धिः स्यादतः स्वास्थ्यं भवेत्सदा। अनालस्यं च देहस्य, स्वास्थ्येनैव प्रजायते ॥३२१ देहस्वास्थ्ये च सजाते, मनः स्वास्थ्यं प्रजायते। ततो विचारप्राबल्यं, शुद्धकारणयोगतः ॥३२२॥ द्रव्यं च कारणं ज्ञेयं, भावः कार्य निगद्यते । कृत्स्नकारणसामग्र यां, कार्य पूर्ण प्रजायते ॥३२३॥ प्राणायामस्तु भावेन, कार्यों दीपप्रभासमः । ज्ञानरूपः सदा भाव्यः, जैनशासनवेदिना ॥२४॥ अनाद्यऽसत्यभावानां, मिथ्यात्वाविरत्यादीनाम् । . .
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy