SearchBrowseAboutContactDonate
Page Preview
Page 463
Loading...
Download File
Download File
Page Text
________________ -प्रदीप [४२७] कखगघङचार्यश्च, द्वादशवणकैर्युतम् ॥२६॥ अतिरक्तकवणैश्च, द्वादशपत्रकैयु तम् । हृदि चाति प्रसन्नं च, स्थानं तस्य प्रकीर्तितम् २६६ तत्रानाहतपद्म च , तेजस्वि रक्तवर्णकम् । अधिष्ठानं च बाणाख्यं, यस्य ध्याने कृते सति २६७ अत्र परत्र लोके च शुभफलं तु प्राप्यते । द्वितीय शिवनामाख्यं सिद्धलिंगं विराजते ॥२६॥ काकिनी सदाधिष्ठात्री, देवी सा तत्र तिष्ठति । पञ्चमपद्मस्थानं तु, कण्ठं विशुद्धचक्रकम् ॥२६६॥ तद्वर्ण शुभसौवर्ण, धूम्रवर्ण च वामतः । अआइई उवाद्यश्च, षोड़शवणे शोभितम् २७० तस्य षोडशपत्राणि, तत्पद्म छगलाण्डकम् । सिद्धलिंगं च शाकिनी, देवो तत्र विराजते ।२७१। भ्रू द्वयमध्यभागे च, आज्ञा पद्माख्य चक्रकम् । शुभ्रवर्ण च षष्ठं स्थाद्धक्षवर्णेन संयुतम् ॥२७२॥ शुक्लनामा महाकालः, तत्पद्मसिद्धिलिंगकः ।
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy