SearchBrowseAboutContactDonate
Page Preview
Page 459
Loading...
Download File
Download File
Page Text
________________ -प्रदीप [४२३) NA~N शक्तिशालिवज्रोऽल्यौ च तडागी दद्रुक्री तथा। शाम्भवी धारणे पञ्च, अश्विनी पाशिनी तथा ॥२३१ भुजङ्गिनी च काकी च, मतङ्गी मुद्रका इमाः। राजयोगस्य सप्ताङ्ग, विचारणीयकं सदा ॥२३२॥ धारणेद्व यंग भूते च, प्रकृति ब्रह्मधारणे। ध्यानस्यव्यंग रूपाणि, विराटीशस्य ध्यानके ॥२३३ ब्रह्मध्यानं तृतीयं स्यात्समाधिश्चतुरङ्गिका । वितर्कानुगतश्चैव, विचारानुगतस्तथा ॥२३४॥ आनन्दानुगतश्चैव, अस्मिताऽनुगतः किल । तस्यैव स्थूलभूतश्च, चेन्द्रियसूक्ष्मता तथा ॥२३॥ अहङ्कारादि वस्तूनि, ध्यातव्यानि भवन्ति च । सूक्ष्मक्रिया स्वरूपैश्च स्वरोद साधनादिषु ॥२३६॥ प्रत्याहारेण नादानुसन्धानरूपवस्तुनः॥ धारणाभिश्च षट्कर्मभेदनकृतिनस्तथा ॥२३७॥ तेषां सम्बन्धता ज्ञेया, अग्रे रूपं विचार्यते । वायुतो द यंगुलोचंच, गुह्यतो दू यंगुलं ह्यधः ॥२३८ चतुरङ्ग लविस्तृतं, समस्तनाडिमूलकम् । पक्ष्यंडसदृशं चैव, एककन्दस्तु विद्यते ॥ २३६ ॥
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy