SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ [४२०] योग दीर्घत्वं परिज्ञायेतां, प्राणायामे च ह्यकतः। परस्परं च कालस्य, सम्बन्ध दृढभावतः ॥२०॥ तस्य नियमरूपस्य, व्यतिक्रमो न जायते। चतुः प्रणवसंख्यातः, पूरककृत्यकालिके ॥२०६॥ एकक्षणश्च सञ्जातः, षोड़शप्रणवैस्तथा । कुम्भके परिकर्त्तव्ये, चतुः क्षणा भवन्ति च ॥२०७॥ अष्टप्रणवद्वारेण रेचके च कृते सति । द्वौ क्षणौ परिज्ञातव्यौ, मन्त्रसंख्या न मात्रके ॥२०८ तल्लग्नसमयस्यैव, अभिधा काल नामतः। यदि च सुखपूर्वेण, साधकेन कृते सति ॥२०॥ द्वित्रिचतुर्गुणान्तं च, यावदिच्छन्ति तास्तथा। संख्याश्च परिवर्धन्ते, लाभश्च जायते ततः ॥२१०॥ कालमात्राधिके चैव, प्राणायामस्य दीर्घता। न्यूनतायां च सूक्ष्मत्वं, प्राणायामेतु ज्ञायताम् ॥२११ बाह्याभ्यन्तरवस्तूनां विषयाणां च त्यागतः । केवलकुम्भकश्चैव, प्राणायामः स तूर्यकः ॥२१२॥ १ संख्यातः।
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy