________________
प्रदीप
प्राणानां रोधने चैव स्तम्भवृत्तिर्निगद्यते ॥
,
[ ४१६ ]
।
अपरे तस्य भेदाश्च, यावत्संख्याः क्षणा यथा ॥ १६६ जायन्ते पूरके वायौ, तावत्संख्याक्षणास्तथा । रेचके कुम्भके स्युश्च, संख्याभेदो न विद्यते । १६७ प्राणवायोश्च नाभौ च हृदयकण्ठभागके । नासाऽऽभ्यन्तरभागे च, आन्तरदेश उच्यते । १६८ । नासिका पुरतो वायुः बाह्यषोडश चांगुलम् । बाह्यदेशः प्रवक्तव्यः, साधकैः पूरके क्षणे ॥ १६६॥ . प्राणायामे च कर्त्तव्ये, नाभौ च श्वासकर्षणम् । सोऽपि षोडश चांगुलपर्यन्तं च बहिः क्षिपेत् ॥२०० यैह दयान्तके चैव, आन्तरं परिकृष्यते । तैर्द्वादशांगुलान्तं च बहिश्च परिक्षिप्यते ॥२०१॥ यो योगी कण्ठपर्यन्तं, श्वासं च परिकर्षति । सोऽप्यष्टांगुले बाह्य, निष्कासनं तनोति च ॥२०२॥ नासाऽभ्यन्तरभागे च, उपर्यन्तिमभाग के ।
,
परिकर्षति श्वासं च स चतुरंगुलांस्तथा ॥ २०३॥ बहिश्च श्वासतां नीत्वा, पूर्वपूर्वस्य चात्र वै । अपेक्षोत्तरकालीने, सूक्ष्मत्वं पूर्ववस्तुषु ॥ २०४ ॥