________________
-प्रदीप
[४१७] कृतं तेनापि संसार भ्रान्तिगर्तासु पातनम् ॥१७८ कृतं सर्वत्र स्वस्यैवमतो हि हठयोगके। अभ्यासंसर्वथात्यत्तवा, भावेसम्मुखतां भजेत् १७६ प्राणायामस्तु भावे च, रेचकादौ च सर्वथा । कृतोयेनैव तेनापि,मोक्षमार्गोऽपि साधितः ॥१८०॥ पातंजलानुसारेण, प्राणायामः प्ररूप्यते। आसनाभ्यासतः पश्चात्तन्निरूपणता भवेत् ॥१८१॥ आसनसिद्धिकार्याच्च, श्वासोच्छ्वासगतेस्तथा। प्राणायाम--निरोधश्च, कथ्यते योगवेदिना ॥१८२।। बाह्यपवनवस्तूनामान्तरप्रणिवेशने । श्वासश्च परिकथ्येत प्रश्वासः प्रणिगद्यते ॥१८॥ आन्तरवायुरूपस्य, बाह्यनिष्कासने सति । प्रश्वासः परिजायेत, द्विगतिरोधने किल ॥१८४॥ प्राणायामस्तु पूर्णः स्यात्प्राणायामप्रयोगतः। देशकालप्रसंख्याभिः,मात्रासम्बन्धकैस्तथा ॥१८॥ बाह्याभ्यान्तर भेदाभ्यां, तथा च स्तम्भवृत्तितः । प्राणायामे च दीर्घत्वं, सूक्ष्मत्वं सर्वदा भवेत् १८६ १ भावप्राणायाम
२७