________________
[४१४]
योगप्रमाणं परिज्ञातव्यं, प्राणवायोश्च सर्वदा ॥१५॥ अज्ञानी पुरुषा येऽपि, वायुसंक्रमणादिकम् । न जानन्ति कथं ते च प्रवीणास्तत्त्ववार्त्तके ॥१५२॥ पूरकवायुपूर्णेन, अधोमुखं च पङ्कजम् । प्रफुल्लितं प्रजायेत, तथोर्ध्वमुखतां व्रजेत् ॥१५३॥ कुम्भकवायुाद्वरेण, प्रबोधितं भवेत्तथा । रेचकेन ततः क्षिप्त्वा, वायुहृत्पद्मपङ्कजात् ॥१५४॥ आकृष्यते तथो श्रोतो मार्गग्रन्थिभेदनम् । कृत्वा ब्रह्मपुरं नीत्वा, पश्चाद्योगी कुतूहली ॥१५॥ ब्रह्मरन्ध्राच्च निष्कास्थ समाधियुक्तको भवेत् । अर्कतूले शनैर्वेधाभ्यासतां परितो व्रजेत् ॥१५६॥ मालतीमुकुलादौ च, ततस्तदात्ववर्जितः। स्थिरलक्ष्यकद्वारेण, सदा वेधनतां भजेत् ॥१५७॥ दृढ़ाऽभ्यासकतां भाव्य, वरुणवायुतस्ततः । कपूरागुरुकुष्ठादि गन्धद्रव्येषु स्वच्छतः ॥१५८॥ प्रकारतच्च वेधं वै, कृत्वा च तदनन्तरम् । तत्र लक्ष्यं च सम्प्राप्य, तथैव वायुयोजने ॥१५॥ कौशल्यं च परिप्राप्य, उद्यमपूर्वकं तथा ।