________________
[४१२]
योगकृष्णविन्दुनिपाते च पवनः परिज्ञायताम् ॥१३॥ रक्तबिन्दुनिपाते वै, हुताशनं च ज्ञायताम् । बिन्दुनिपातकाले च तत्त्वज्ञानं च कीर्तितम् ॥१३४॥ चलन्ती नाडिका वामा, दक्षिणया निरुध्यते । तस्यांगं परिपीड्योत, ततोऽन्यनाडिका भवेत् ॥१३॥ विचारशीलमानुष्याः, वामभागाग्रभागके । चन्द्रक्षेत्रं च जल्पन्ति क्षेत्रविज्ञानहेतवे ॥१३६॥ लाभाऽलाभे सुख दुखं जीवनमरणे तथा । वायुसञ्चारज्ञातारः विरलाः सन्ति सजनाः ॥१३७॥ यो बुद्धिमांश्च योगीन्द्रः विशुद्धां नाडिकां तथा । सुविशुद्धप्रकारेण, जानाति वायुतस्ततः ॥१३॥ उत्पद्यमानभावानां, सामर्थ्यानां च ज्ञातृता । नाभ्यष्टकर्णिकारूढ़, कलाविन्दुपवित्रितम् ॥१३६॥ रेफेण स्फुट-कान्तियुग, हकारपरिचिन्तनम् । ततो विद्यु त्त्व वेगेन, अग्निकणशतानि च ॥१४०॥ शिखानां सूर्यमार्गाच्च, तत्र रेचनता भवेत् । ततो नभस्तले तस्य, प्राप्त्यर्थं यत्नतां भजेत् ।१४११ तत्पश्चादमृताच, कृत्वा शनैः शनैस्तथा।