SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ - प्रदोप [ ४११ ] चैत्रमासस्य प्रारम्भात्, दिवसपञ्चमानकम् । एकनाड्यां वहेद्वायुः, षड्वर्षान्ते च मृत्युता । १२५ माघमासस्य प्रारम्भाद्दिव सपञ्चमानकम् । एकनाड्यां वहेवायुं त्रिवर्षान्ते च मृत्युता ॥ १२६ यदि वायुश्च सर्वत्र, द्वित्रिचतुर्दिनान्तकम् । एकनाड्यां बहेत्सोऽथ, मृत्युश्च वर्षमध्यके ॥१२७ यथा क्रमानुसारेण, मृत्यु कालश्च ज्ञायताम् । चलद्वायुं न जानीयाः, यदि शुभप्रकारतः ॥१२८॥ तदा तु पीतशुक्ले च, अरुणश्यामबिन्दुतः । तस्यैव निश्चयः कार्यः, वायुज्ञानं चिकीर्षता । १२६ । व्यंगुष्ठा चद्वौ कर्णौ द्विमध्यमाङ्ग ुलिकात्तथा । द्विनासाच्छिद्रकौ द्वौ च, कनिष्ठाऽनामियोगतः १३० मुखपद्मं निरुध्येत, द्वितर्जनीकथा च वै । नेत्रकोणं च रुंध्याच्च, तथा रुध्वा च स्वासताम् १३१ सावधानमनो भूत्वा बिन्दुरङ्गो विलोक्यताम् । भौमतत्वं तु ज्ञायताम् । १३२ । पीतबिन्दुनिपाते च, श्वेतबिन्दु निपाते तु वरुणतत्त्वता भवेत् । १ – अनामिका । २- ताभ्यां ।
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy