SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ [१०] योगविषुवत्कालिके ज्ञाते, यस्य नेत्रं परिस्फुरेत् । तस्य मृत्युस्तु निःशंकं, एक दिनान्तके भवेत्॥११६॥ पञ्चसंक्रान्तिमुल्लंघ्य, यदि वायुमुखे चलेत् । तदा मित्रधनानांच, हानिः स्यात्सर्वतो मुखी।११७॥ निस्तेजत्वं विना मृत्यु, सर्वानथं ततो भवेत् । त्रयोदशसु सङक्रान्तिं, यदि च समुल्लंघयेत् ॥११८ चले तु वामनाड्यां च तदा रोगादि जायते । मार्गशीर्षस्थ संक्रान्तेः, समाश्रित्य चतत्क्षणम् ११६ पंचदिनावसानं च, यद्येकनाडिका बहेत् । अष्टादशे च वर्षान्ते, तदा मृत्यु च सूचयेत्।१२०॥ संक्रान्तिं शारदीकाल मारभ्य दिनपञ्चकम् । एकनाड्यां वहेद्वायुः, पञ्चदशसमान्तके ॥१२१॥ मृत्युकालश्च विज्ञेयः कालवेदि महात्मना । श्रावणमासप्रारम्भे, यदि च दिनपश्चकम् ॥१२२॥ एकनाड्यां वहेद्वायुः, द्वादशवर्षकालिके । मृत्युकालश्च विज्ञेयः, सर्वदा योगज्ञानतः ॥१२३॥ ज्येष्टमासस्य प्रारम्भाद्दशदिनावसानकम् । एकनाड्यां बहेद्वायुः, नववर्षे तु मृत्युता ॥१२४॥
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy