SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ [४०८] योग तदा स शुभकारीस्यात्सूर्येषु चोदयस्तथा । चन्द्रेषु चास्ततां यायाकल्याणफलकः सदा ॥९८ शुक्लपक्षे दिनारम्भे, काले च ध्यानपूर्वकम् । प्रतिपद्वायुसञ्चारः, शुभौऽशुभश्च लोक्यताम् ॥६E आद्यत्रयदिने वायुः, सोदेति चन्द्र के स्वरे । ततस्त्रयदिने सूर्ये, कुरुते संक्रमं सदा ॥१०॥ ततस्त्रयदिने चन्द्र, ततः सूर्ये च चन्द्रके। एवं च पूर्णमास्यन्तं, तद्गमनं प्रजायते ॥१०१॥ कृष्णपक्षे दिनारम्भे, सूर्योदयेन सार्धकम् । आद्यत्रय दिने सूर्ये, संचारः शुभसूचकः ॥१०२॥ ततस्त्रय दिने चन्द्र, ततः सूर्ये च चन्द्रके। अमावास्याश्च पर्यन्तं, विज्ञेयं सर्वसज्जनः॥१०॥ पक्षत्रितयपर्यन्तमन्यथा यदि स्याद् गतिः। षड्मासावधि तस्यायुः, समातिपरिगच्छति ।१०४॥ पक्षद्वयविपर्यासे, अभीष्टबन्धुवस्तुनः । विपत्तिः परिज्ञातव्याः, एक पक्षे विभाव्यते ॥१०॥ एकपक्षे विपर्यासे, दारुणरोगता भवेत् । द्वित्रिदिनविपर्यासे, कलहः समुत्पद्यते ॥१०६॥ .
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy