SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ [ ३६८] योगतयोदयोर्विनाशे च, इन्द्रियबुद्धिनाशनम् । ततो मोक्षः प्रजायेत, इति सर्व व्यवस्थितम् ॥६॥ श्वासोच्छ्वासगतीनां च, निरोधे प्राणयामता। रेचकपूरकाभ्यां च, कुम्भकेनैव त्रैविधम् ॥१०॥ कैश्चिदाचार्यवर्यैश्च, प्रत्याहारश्च शान्तता। उत्तराधरभेदेन, चत्वारः परिकीर्तिताः ॥११॥ अतः सर्वस्य सांकल्ये, भेदा सप्तभवन्तिवै । कोष्ठादतिप्रत्यत्नेन, मुखनासाग्ररन्ध्रतः ॥१२॥ वायूनां बाह्यक्षेपे च, रेचकः परिकीर्तितः। वायुमाकृष्य चापानद्वारपर्यन्तपूरणम् ॥१३॥ पूरकः स समारख्यातः, स्थिरीकारे तु कुम्भकः । एतत्त्रयप्रवातानां, बाह्यत्वं प्रतिपाद्यते ॥१४॥ एकस्मात्स्थानतः कृष्वा, अन्यस्थाने च रक्षणम् । प्रत्याहारः समाख्यातः शान्तता सर्वसंमता ॥१५॥ तालुघ्राणास्य द्वारा च, यो वायुः प्रविरुध्यते। स शान्तः परिज्ञातव्यः, उत्तरस्तु निरूप्यते ॥१६॥ वायुमापीय चोर्धा शे, चाकृष्य हृदयादिके। 9 तत्र सर्वमित्त यर्थोऽत्र स प्रत्ययोज्ञेयः ? संकलने
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy