SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ [३६६] योगप्रायोऽत्र विघ्नता नैव, धर्महेतौ प्रजायते । अनाचारपरीहारात्साधनं प्रतिपद्यते ॥६॥ येषां पूर्णा च सामग्री तेषां कार्ये तु पूर्णता । पूर्णसाधनभावाय, प्रयत्नः प्रविधीयताम् ॥१४॥ स्थिरबन्धस्वरूपत्वमासनमत्र सम्मतम् । स्थिरासने च सद्ध यानं स्थिररूपेण जायते ॥६॥ येषामासनसिद्धिः स्यात्प्राणायामादिके तथा । योगाङ्ग प्रवृत्तिस्तेषामस्खलिता प्रजायते ॥१६॥ यमनियमरूपे च योगाङ्ग शुद्धपालिते। तेषामासनसंसिद्धिः भवति सर्वदा शुभा ॥१७॥ धन्यास्ते पुरुषा ज्ञेया सेवन्ते ये च स्वासनम् । धर्महेतुः सदा चैवं ते नराः सुखभागिनः ६८॥ इति श्री शास्त्रविशारद जैनाचार्य जगदगुरु विश्ववन्द्य श्रीविजयधर्मसूरीश्वर शिष्येण न्यायविशारद न्यायतीर्थोपाध्याय मङ्गलविजयेन विरचिते योग प्रदीपे तृतीययोगाङ्गासन वर्णननामो पञ्चदशम प्रकाशः समाप्तः॥
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy