SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ -प्रदीप [३५] काष्टाग्निसमबोधस्तु, अत्र दृष्ट्यां प्रजायते । क्षेपो न विद्यते चात्र आसनसाधनोद्यतः ॥४॥ श्रवणेच्छा दृढा ज्ञेया, सर्वदा तत्र तत्परः। तारुण्यसुखसंयुक्ता, स्त्रिया सह समन्वितः ॥८॥ यथा सुरस्य सङ्गीतं, श्रोतुमिच्छा प्रजायते । ततोऽपि शुद्धतत्त्वानि, श्रोतुमिच्छा बलीयसी।८६। यथा शयित राजानः, शृण्वन्ति धर्मवार्तिकाम् । प्रमत्तासनश्रोतव्ये, धर्मेऽनादरता भवेत् ॥८॥ श्रोतुमिच्छा तु सा नैव, कथ्यते गुरुयोगतः। प्रत्युत धर्महानिः स्यादतोऽप्रमत्ततां भज ॥८॥ यथैव शास्त्रश्रोतव्ये, मानसं परिरज्यते । विकसितं शरीरं स्याच्छ्रवणे चैकतानता ॥८॥ सर्वकार्य च संत्यज्य, श्रवणे सम्मुखः सदा। तादृक् श्रोतृत्व युक्तं स्यात्तत्वश्रवणकालिके ॥१०॥ विनेच्छां गुणगानं च कत्तुं नैवं तु युज्यते । बधिराग्रे च शङ्खध्ममन्धाने दर्पणं यथा ॥११॥ तथैव निर्गुणानां च, पार्वे धर्मकथा मता। अतो निर्गुणतां त्यक्त्वा सगुणत्वं समाश्रय ।१२।
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy