SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ -प्रदीप [३६३ ] वीरासनाभिधं तच्च, विज्ञेयं तु मतान्तरे ॥६६॥ एकस्याश्चैव जवायाः, परस्यां मध्यभागके। संश्लेषो यत्र जायेत तद्धि पद्मासनं मतम् ॥६॥ मुष्कस्याग्रविभागेषु, पादद्वितलभागको । सम्पुटाकारको कृत्वा, हस्ताभ्यांतत्र तन्यताम् ।६८॥ कच्छपिका च कर्त्तव्या एवं कार्ये च तत्क्षणे । यदासनं प्रजायेत तद्धि भद्रासनं भवेत् ॥६॥ यत्रोपविश्य संयुक्ताङ्ग ल्यश्च गुल्फकैः सह । तथा पृथ्व्याश्च संश्लिष्टाः, द्विजड्ड के द्विपादकैः ७० प्रसारितौ च कर्तव्यौ तदोत्कटिकमासनम् । तथा पादतलाभ्यां च पृथ्व्याश्च त्याजने सति ७१ गोदोहिकासनं चैव ज्ञेयमासनवेदिना। द्विभुजावायती कृत्य ऊर्ध्वं स्थितश्च तिष्ठति ॥७२॥ अवस्थितषु देहेषु, अपेक्षा रहितो भवेत् । कायोत्सर्गाभिधं चैव, चासनं प्रणिगद्यते ॥७॥ यत्रासने च कर्तव्ये, मनस्थैर्य प्रजायते । तदासनं तु विज्ञयं ध्यानसिद्धिं चिकीर्षता ॥७४॥ प्रोक्त योगशास्त्र
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy