________________
[३६०]
योगसर्वकल्याणभागी स्याद् मुक्तिं याति जगत्तथा॥३६॥ केनाऽपि सह वैरादि, कार्य स्वप्नेऽपि नो कदा । तादृशी भावना येषां,तेषां मैत्रीसदा भवेत् ॥४०॥ सर्वदोषविनाशानां, वस्तुतत्त्वावलोकिनाम् । निन्दापरांमुखानां च,स्वश्लाघा परिवर्जिनाम् ॥४१॥ सर्वदा गुणरत्नानामिच्छूनां धर्मध्यानिनाम् । मुनिमत्तङ्गजानां च, गुणानामनुरागता ॥४२॥ यस्य स्वान्ते सदा तिष्ठेत्तस्य प्रमोदभावना । सर्वदा परिज्ञातव्या, मोक्षदूति समा मता ॥४३॥ धर्मार्थकाममोक्षाणां येषामेकोऽपि नो भवेत् । स दीनः परिज्ञातव्यः, पुरुषार्थप्रहीणकः॥४४॥ आतः पीडितरूपः स्याद् द्रव्यभावप्रभेदतः । सप्तधाभययुक्तस्तु, सभीतः परिकीर्तितः ॥४५॥ एतादृशेषु दीनेषु, आर्तेषुत्राणकांक्षिषु । प्रतिकारीय बुद्धिर्या, कारुण्यं गीयतां सदा ॥४६॥ क्रूरकर्मादिकत, णां, देवगुर्वादि निन्दिनाम् । स्वश्लाघातुष्टचित्तानां, परगुणापलापिनाम् ॥४७॥ सर्वदा निर्दयानां च, पापपोषकवृत्तीनाम् ।