________________
योग
[ ३८२ ]
सर्वे नरकगन्तारः अन्ये सहायदायकाः । अधर्मस्य फलं तादृक्, मीलति नात्र संशयः ॥ ३३० ॥ मार्गे गृहे च यान्तीनां लुण्टाकाश्च परस्त्रीणाम् । मर्यादा भङ्गकणां का गतिर्भाविनी वद ॥ ३३९॥ अधुना भारते तादृक अनर्थं बहु जायते । तासां च शीलरक्षायाः, कर्त्ता सुगतिभाग भवेत । ३३२| धन्यास्ते पुरुषा ज्ञेयाः, विषयैश्च पराङमुखाः । इन्द्रियमनसां चैव सर्वथा दमनोत्सुकाः || ३३३॥ सुदर्शनातिमुक्ताश्च, धन्यशालिभद्रादिकाः । चन्दना सुलसासीताः, श्लाध्याश्च तादृशाः जनाः । ३३४ प्राणान्त कष्ट सम्प्राप्ते भवेयुनैन्द्रियाधीनाः । परीक्षा हाटके चैव, पूज्यते नैव लोहके ॥ ३३५॥ रासलीलेश्वरे नास्ति, यदि च रासलीलया । वर्त्तते क्रीडनेच्छा चेत्तदा स वालसादृशः ॥ ३३६ ॥ सामान्ययोगिनां चैव, नेन्द्रियेषु विडम्बना । कथमीश्वररूपस्य, इन्द्रियेषु विडम्बना ||३३७॥ योगाङ्क रासलीलायाः, संवादः परिदर्शितः । तां दृष्ट्वा विषये तस्य, आलोचना कृता मया । ३३८ इन्द्रियाणां स्वरूपं च द्रव्यभावप्रभेदकम् । शब्दादि विषयाणां च प्रोक्तं रूपं प्रसङ्गतः । ३३६
,