SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ प्रदीप [३८३) सकारणोच्यमानानां, प्रस्तावः समुपस्थितः । तत्प्रतिपादनं चात्र, आवश्यकं निगद्यते ॥३४०॥ काचित्स्वरूपता तेषां, जैनतत्त्वप्रदीपके । दर्शिता दर्शयिष्यामि,अस्य द्वितीय भागके ॥३४१ दमनमिन्द्रियाणां च, तपसां हि फलं महत् । नेन्दियाणि च दम्यन्ते, साधारणैर्जनखल ॥३४२॥ तादृशं दमनं चैव योगिनां परिकीर्तितम् । भोगिनां विद्यते नैव, संवादेन प्रदर्शितम् ॥३४३ योगिनो ज्ञानिशब्देन, भोगिनोऽज्ञानि नामतः । विज्ञेयाश्चात्र संवादे, त्यागात्यागसमर्थके ॥३४४ योगिनो भोगत्यागेन, यास्यन्ति परमां गतिम् । भोगिनो भोगभावेन,प्राप्स्यन्ति चाधमांगतिम्।३४५ इन्द्रियाणां जयेनैव योगिनः परिकीर्तिताः । इन्द्रियविषयासक्ताद्भोगिनः परिभाषिताः ।३४६। ॥ इतिश्री शास्त्रविशारदजैनाचार्यजङ्गमयुगप्रधान सूरिचक्रवक्रवर्ति-शासनसम्राट-परमाराध्य-विश्व वन्धम्हेसाणा-वाराणसी-पालिताणा-ओसिया मधुमती-शिवपुरी-लीम्बडी-आया-प्रभृत्यनेक स्थानेपाठशाला-गुरुकुल-अनाथालय-बोर्डीङ्ग पाटडी-वीरमगाम-आग्राप्रभृति स्थानेषु
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy