SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ -प्रदीप [३७७] कामिनां प्रार्थना सैव, योगिनां च समीपके। युक्तिपूर्वेण संवादः, एतद्रूपो निगद्यते ॥२६२॥ ॥ अज्ञानी ॥ संसारसागरे बन्धो, सद्विचारशिरोमणे । सुगन्धिपुष्पवाञ्छा चेत्पुष्पमालां गृहाण ! भो ॥२६३ चंपककेतकीनां च, सुगन्धिपुष्पगुम्फिता। अत उत्कटगन्धिः सा, प्रेमोपहार भावना ॥२६४॥ अवश्य प्रेमसद्भावे, उपहारं करोमि त्वाम् । मद् भक्तिरसप्रेम्णैव, गृहाण ! मा विलम्बय ॥२९५ ॥ज्ञानी ॥ घ्राणेन्द्रिये निरीहे मे, तव याचा च निष्फला । योगिनि निःस्पृहे चैव, सर्वा पृथ्वी वशं वदा ॥२९६ घ्राणं नेच्छति सद्गन्धं, दुर्गन्धं चापि नेच्छति । सुगन्धेतरभावेषु, वर्तते समभावता ॥ २६७॥ ॥ अज्ञानी ॥ विषादपरिहाराय, स्वादुभोज्यं समीहता। द्राक्षा मिष्टान्न सर्व वै आनयामि च शीघ्रतः॥२६८
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy