SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ -प्रदीप [ ३७५] गृहीताऽशुद्ध भोज्यानां, आहाराणां च त्यागतः । आहारत्याग व्युत्सर्गः कथितो जिन भानुभिः । २७५॥ " भावव्युत्सर्गता चैव कथिता त्रिप्रकारतः । , कषायत्यागरूपो हि व्युत्सर्गः परिकीर्त्तितः ॥ २७६॥ मिथ्यात्वादिकबन्धानां भवभ्रान्तिप्रदायिनाम् । तेषां सर्वप्रकारेण, त्यागे च भवत्यागता ॥ २७७॥৷ कर्मबन्धन हेतूनां सर्वथा त्यागभावतः । कर्मव्युत्सर्गता ज्ञेया, भावतः प्रतिपादनात् ॥ २७८|| बुभुक्षुरिह संसारे मुमुक्षुरपि दृश्यते । भोगे मोक्षे निराकांक्षी, विरलो हि महाशयः ॥ २७६ संहननोत्तमानां च, अन्यतमत्वधारिणाम् । योगिनां चैकतरखे वै चलचित्तनिरोधतः ॥ २८०॥ मानसस्थैर्य कर्त्तव्ये, चिन्ता निरोध उच्यते । तादृश स्थिरचित्तस्थ, एकस्मिंश्च पदार्थके ॥ २८९ ॥ स्वरूपप्रविचाराय, स्वान्तस्य विनियोजने । ध्यानस्वरूपता ज्ञेया, वीतरागानुयायिभिः ॥ २८२ ॥ 2 -- प्रथम द्वितीय तृतीय संहननानां मध्ये |
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy