SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ -प्रदीप wormammmwwwrom [३३] कुलमिति समाख्यातं, गणश्च प्रतिपाद्यते । स्थविरसंततीनां च, मर्यादा गण उच्यते ॥२५७॥ तथाऽनेक कुलानां च, समुदायो गणो मतः । विभिन्नाचार्यवर्याणां, शिष्याश्चैव परस्परम् ॥२५८ सहाध्यायित्व संसाध्य, समान वाचनादिषु । सम्मोल्य ज्ञानगोष्टीना, करणेऽपि गणो मतः ॥२५६ सर्वज्ञशासनं चैव यैश्च स्वान्ते सुस्वीकृतम् । तेषां च समुदायो वै, संघशब्देन गण्यते ॥२६०॥ मूलोत्तर गुणैश्चैव, सम्पन्नाः समनोज्ञकाः । ज्ञानदर्शनचारित्रगुणैश्च येतु सादृशाः ॥२६॥ आचार्यादि दशानां वै साधूनां च महात्मनाम् । वस्त्रान्नपानवस्तूनामुश्रयादिकस्य च ॥२६२॥ संस्तारकादि सामग्रो, रूपस्यैव प्रदानकम् । शुश्रूषौषधवस्तूनां, दुर्गाटवीषु लड्ने ॥२६३ येषां चारित्रयोग्यानां, साधनानां प्रदानकम् । वैयावृत्त्यं च तज्ज्ञेयं, भक्तिभावविधानतः ॥२६४॥ स्वाध्यायस्य स्वरूपं वै, यथा शत्त्या निरूपितम् । व्युत्सर्गस्य स्वरूपं हि, कथ्यते शुभयोगतः ॥२६॥
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy