________________
[४]
योगलोकाग्रगन्तिस्तत आशु स्या, दृष्टान्ततूर्य' प्रविभावनीयम् ॥८॥ सम्पूर्णकर्म-रहिते किल मुक्तिभावः; जातिजरामरणताऽत्र प्रवेशशून्या । एकान्ततो हि प्रमदो नहि दुःखलेशः; नैवागतिपुं नरपि प्रविभावनीया ॥६॥ मुक्तिं गते भुवन' आगमनं यदा वै, वन्ध्यातदा किमपि भो प्रसवं न कुर्यात् । कार्य भवेत्खलु यदैव निमित्तशून्यं जातस्तदा जगति कारणताविलोपः ॥१०॥ संयोजनं न यदि यत्र 'प्रसूतिजेन, नानन्तरं पतनता प्रविभावनीया। कांक्षा' समाश्रववियुक्तमतो सदैव; जायेत सिद्धस्वरूपं मलताविहीनम् ॥११॥ तादृश सुखं ह्यशनरिक्तकके कथं स्यात् ? दृष्टा जनेन सुखता शुभभुक्तिकाले ।
१ चतुष्कंः २ सुखरूपः, ३ संसारे ४ दुःखेन, ५ अभिलाषा, ६ संक्लेशः