________________
-प्रदीप भावत्रयेण प्रकटी भवति स्वरूपं, खेदस्ततो भवति वै न च पूज्यभावः ॥४॥ साम्यं ममत्वरहितं प्रकटं ततः स्यात्, मैत्र्यादि भाव इति तत्समये सुरूपः । ध्यानाग्निना निखिलकर्ममलं विदाह्य, शुद्धस्वरूप-परमं प्रविकाशनीयम् ॥५॥ अस्मिन्नपारभुवने नृभवो ह्यसाध्यः, प्राप्तोमुहुविषयसर्पविषेण दष्टः । सद्भावप्रातिरनिशं सुगुरुप्रसादात्, जायेत सा तदपरा शिवमार्गशुद्धिः ॥६॥ मोक्षाख्यमार्गगमने प्रयतं विधेहि, भद्राप्तये खलुतरः सुप्रकाशनीयम् । कैवल्यभावप्रकटे प्रकट स्वरूपम्, योगावरोधनिरितौ शुभतूर्यध्यानम् ॥७॥ चतुर्थध्यानज्वलनेन दग्धमघातिकर्मप्रकटस्वरूपम् ।
१ पुरुषार्थः, २ निवृतौ,