________________
[ २ ]
योग
नत्वा मुनिवरेन्द्रांस्तान् धर्म्मसूरिं गुरुं तथा । ग्रन्थं कुर्वे यथा मत्या ऽऽर्हतधर्म्मदीपकम् ॥५॥ प्राथमिक वक्तव्यम् ।
तापत्रयेणरहित ! प्रभुवीतराग !, सध्ध्याकालिकहृदि प्रविशेर्मदीये । पुवेदकर्मसहितां विरतिं प्रदेहि, यावन्न याति शुभमुक्तिपदं न तावत् ॥१॥ नाथमहे तदपरं खलु चान्यवस्तु, संसारभ्रान्तिमखिलामपनेतुमी हे । मिथ्यात्वपोषक 'कषायप्रमादयोगान्, त्यक्तु ं प्रपंचसहितान्खलु मे समीहा ॥२॥ तज्जं दुक्खं च भुवने बहुभेदभिन्नम्, वक्तु तथैव खलु कर्म्मकृतश्च बाढम् । प्रच्छन्न — दुश्चरितकस्य फलं हि चैतत्, भुक्तं तथाऽपि न लभे खलु तन्निवृत्तिम् ॥३॥ सम्यक्त्वयुक्तसविकाशि प्रदेहि ज्ञानम्, त्यागं पुनर्निखिलदोषप्रचारमुक्तम् । १ मिथ्यात्वा विरति २ वक्तुमनीशं
२