________________
-प्रदीप
[३६३] सामीपयेनेकवस्तूनां, कृतं च ढौकनं यदा। लालसा परिहाराय, परित्यागश्च तन्यते ॥ १६६ ॥ केषाश्चित्तत्रवस्तूनां, हार्दिकशुभभावतः। वृत्तिसंक्षेपनामाख्यं, तत्तपः परिकीर्तितम् ॥१७०॥ वस्तुगत्या विचारेषु, इच्छारोधस्तपोमतम् । यस्य कस्यापि वस्तुनः, त्यागेच्छा तप उच्यते ॥१७१ मधु मद्य च मांसं च, नवनीतं चतुर्विधम् । अभक्ष्यं सर्वदा ज्ञयं, महाविकृति रूपकम् ॥१७२ दुग्धं दधि घृतं चैव, तैलं च तलितं तथा। गुडं च विकृतिश्चैव, षडेताः परिकीर्तिताः ॥१७३ अभक्ष्यविकृतीनां च, त्यागस्तु सर्वथा मतः । षण्णां मध्येऽपिनैमित्तं, समाश्रित्य च कुत्रचित् १७४ कासांचिद्विकृतीनां च, त्यागश्च क्रियते यदा। रसपरित्यागरूपं तत्तदा च तप उच्यते ॥ १७५ ॥ गर्हितजन संपात, राहित्ये दूरदृक् पथि । विवाधा रहिते स्थाने, शय्यासननिषेवनम् ॥१७६॥ आगमोक्तप्रमाणेन, वीरासनादि कायिकम् । तत्कष्टसहनेनैव, कायक्लेशं निगद्यते ॥ १७७॥