SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ AAAAA [ ३६२] योगअमुककालपर्यन्तमाहारत्यागमित्वरम् ॥ १६० ॥ यावज्जीवं च सर्वेषामाहाराणां च त्याजनम् । यावत्कथिकरूपं तद्विज्ञेयं जैनशासनात् ॥ १६१ ॥ पादोपगमनाद्य च, ह्यनशनं द्वितीयकम् । व्यवहारोऽपि तत्रैव, अनशनस्य कथ्यते ॥१६२ ॥ चतुर्थषष्ठभक्तादि, त्यागरूपं हि चेत्वरम् । आहारत्यागरूपाश्च, नियमा इत्वरे मताः ॥१६३॥ न्यूनाहारे च कर्तव्ये, ऊनोदर्य निगद्यते । जघन्यमध्यमोत्कृष्टभेदेन त्रिविधं मतम् ॥१६४॥ यावत्प्रमाणभोज्यं हि, मुखे सुखेन क्षिप्यते । कवलं तत्र विज्ञेयं, भेदेन प्रणिगद्यते ॥ १६५ ॥ द्वात्रिंशत्कवलानां वै, आहारः पुरुषे मतः । अष्टाविंशतिका ज्ञेया, स्त्रीणां च कवलास्तथा ॥१६६ अष्टकावलिका हारे, अवमौदर्यकं परम् । द्वादशकवले चैव, उपाधू परिकीर्तितम् ॥१६७॥ द्वात्रिंशत्कवलानां वै, एकेनापि च नूनकम् । जघन्यं तच्च विज्ञ यं, नूनोदयं चिकीर्षता ॥१६॥ १-तत् सर्वाहारत्यागरूपम् ।
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy