SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ -प्रदोप [३६१ बाह्याभ्यन्तरभेदेन, द्विविधं प्रणिगद्यते । शक्तमाऽऽभ्यन्तरं ज्ञेयं, बाह्य च तस्य पोषकम् ।१५२ बाह्य कारणरूपं तत्कार्यमाऽऽभ्यन्तरं मतम् । कृत्स्नकारणयोगेन, कार्य भवति तत्क्षणे ॥१५३॥ नव्यकर्मागमो नैव, पुराणकर्मशाटनम् । शुष्के कर्मरसे जाते, निःस्नेहं तेन जन्यते ॥१५४॥ तस्यापि लक्षणं ज्ञेयं, तपसो जैनशास्त्रतः। एतादृक् तपसः कार्ये, आत्मशुद्धिःप्रजायते ॥१५॥ अनशनावमौदर्ये, वृत्तिसंक्षेपणं तथा । कायक्लेशरसत्यागौ, संलीनतेति बाह्यकम् ।१५६। अशनं भोजनं ज्ञेयमन्नादिप्रविभेदजम् । पानं जलादि विज्ञेयं, खाद्य दुग्धादि वस्तुजम् १५७ मुखशुद्धिनिमित्तं यत्स्वाद्य एलादि वस्तुकम् । । एतच्चतुर्विधाहारत्यागो यत्र विधीयते ॥१५८।। आहारत्यागरूपं हि, अनशनं निगद्यते। द्विविधं तत्र विज्ञेयं, इत्वरं प्रथमं मतम् ॥१५॥ यावत्कथिकरूपं हि, द्वितीयं परिकीर्तितम् ।
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy