SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ [ ३६० ] योग " आसुरामृतेः कालं नयेत्स्वाध्याय योगके । इषन्नावसरो देयः कषायभावचिन्तने ॥ १४४॥ त एव पुरुषाः श्लाघ्याः, स्वाध्यायध्यानतत्पराः । अपूर्वा निर्जरां चैव कुर्वन्ति ये च सर्वदा ॥ १४५ ॥ सुत्राणां पौरुषी चाद्या, द्वितिया चार्थ पौरुषी । ₹ चतुर्थी पौरुषी चान्त्या, रात्रावपि तथैव च ॥१४६॥ एवं रीत्या च कर्त्तव्यः, स्वाध्यायश्चैव नित्यशः । ततश्चैव मनः स्थैर्य, जायते ज्ञानध्यानतः ॥ १४७॥ मालकैशिक ग्रामादि, पवित्र रागेण संयुतैः । मञ्जु लघोष नादेन, द्वात्रिंशदोषशून्यतः || १४८ || अष्टगुण युतेनैव, नासिकान्यस्य दृष्टिकैः । स्थिरबन्धं समाश्रित्य, स्वाध्यश्च विधीयताम् ॥ १४६ ॥ एतादृक् कार्यकर्त्तव्ये, आगच्छति दिनं कदा | ताइक स्वाध्याय कर्त्तारः, धन्यास्ते पुरुषा मताः । १५० । ॥ तपः स्वरूपनिरूपणम् ॥ कर्मतापनशक्तं यत्, तत्तपः परिकीर्त्तितम् | वक्तव्यं ज्ञानरूपं हि, क्षायोपशमिकं च तत् ॥ १५१ ॥ १ – पश्चाच्चरमा पौरुष्या अभिधानं चतुर्थी पौरुषी ।
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy