________________
[ ३५८ ]
- योग
श्रेयोऽतोऽपि च सन्तोषः, परम सुखदो मतः । तत्प्राप्त्ये प्रयतं चैव कर्त्तव्यं सर्वथा जनैः ॥ १२७॥
"
॥ स्वाध्याय निरूपणम् ॥
आचाराङ्गादि शास्त्राणामङ्गत्वं नामधारिणाम् । उपाङ्गद्वादशानां च प्रकीर्णच्छेदकादीनाम् ॥१२८॥ मूलनामपि शास्त्राणामागमाभिख्यधारिणाम् । पठन पाठनं नित्यमकाले परिवर्जनम् ॥ १२६ ॥ अस्वाधाय विनिर्मुक्तः, काले स्वाधाय सम्मत | योगविधि प्रपन्नेन, स्वाध्यायं सर्वदा कुरु ॥ १३०॥ सम्यग् दर्शनसज्ज्ञाने, सम्यक् चारित्रमेव च । तेषां शुद्धगुणानां च प्राप्त्यै स्वाध्यायता मता । १३१ | आविर्भावो हि प्राप्तिः स्यात्तिरोभावो निषेधकः । व्यवहारेण वक्तव्यं, निश्चयतो न कथ्यते ॥ १३२ ॥ स्वाध्याये निर्जरा ज्ञेया यमाभ्यासे च संवरः । उभाभ्यां सहयोगेन, शुद्धात्मा जायते किल ॥ १३३॥ स्वाध्यायः पञ्चधा प्रोक्तः, जैनशासनवेदिभिः । वाचना पृच्छना चैव, अनुप्रेक्षा तथैव च ॥१३४॥