SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ [ ३५८ ] - योग श्रेयोऽतोऽपि च सन्तोषः, परम सुखदो मतः । तत्प्राप्त्ये प्रयतं चैव कर्त्तव्यं सर्वथा जनैः ॥ १२७॥ " ॥ स्वाध्याय निरूपणम् ॥ आचाराङ्गादि शास्त्राणामङ्गत्वं नामधारिणाम् । उपाङ्गद्वादशानां च प्रकीर्णच्छेदकादीनाम् ॥१२८॥ मूलनामपि शास्त्राणामागमाभिख्यधारिणाम् । पठन पाठनं नित्यमकाले परिवर्जनम् ॥ १२६ ॥ अस्वाधाय विनिर्मुक्तः, काले स्वाधाय सम्मत | योगविधि प्रपन्नेन, स्वाध्यायं सर्वदा कुरु ॥ १३०॥ सम्यग् दर्शनसज्ज्ञाने, सम्यक् चारित्रमेव च । तेषां शुद्धगुणानां च प्राप्त्यै स्वाध्यायता मता । १३१ | आविर्भावो हि प्राप्तिः स्यात्तिरोभावो निषेधकः । व्यवहारेण वक्तव्यं, निश्चयतो न कथ्यते ॥ १३२ ॥ स्वाध्याये निर्जरा ज्ञेया यमाभ्यासे च संवरः । उभाभ्यां सहयोगेन, शुद्धात्मा जायते किल ॥ १३३॥ स्वाध्यायः पञ्चधा प्रोक्तः, जैनशासनवेदिभिः । वाचना पृच्छना चैव, अनुप्रेक्षा तथैव च ॥१३४॥
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy