SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ -wwwwwww wwvwww [३५४] योगअप्रमत्तत्वमसद्भावादुन्मादतां च संत्यजेत् । एवं रीत्या च सर्वत्र,शौचता परिभाव्यताम् ॥१३॥ एतादृक् शौच कर्तव्ये, आत्मा भवेद् विशुद्धिभाक् । यमापैक्षा च शौचादौ, नियमे शुद्धताधिको ॥६४॥ उत्तरोतर विशुद्ध यावे, योगांगे शुद्धभावना। अधिकरूपतश्चैव; जायते नात्र संशयः ॥१५॥ सन्तोष स्वरूपम् शौचाभ्यासं दृढीकृत्य, सन्तोष श्रेणितां व्रजेत् । दुःखं परस्पृहारूपं; सन्तोषो निःस्पृहः सदा ॥१६॥ स्पृहा तृष्णादिका ज्ञया, ततश्च निवृत्तौ सुखम् । यदि नैव निवर्तेत, तदा तु. श्रूयतामिदम् ॥१७॥ जलोका रक्तपानेषु, अतीव तत्परा भवेत् । पश्चाच्च रक्तनिष्कासे, नारकवेदनां भजेत् ॥८॥ तथैव सुभूमादोनां, चक्रिणां रावणादीनाम् । वासुदेवादिकानां च, अन्येषामपि तादृशी ॥६६॥ कौरवाणां च राज्ञां वै तृष्णातरलचेतसाम् । कूबरनलभ्रातृ णां, कोणिकभूपतेस्तथा ॥१०॥ १ तादृशी वेदना जायते ।
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy