________________
-wwwwwww
wwvwww
[३५४]
योगअप्रमत्तत्वमसद्भावादुन्मादतां च संत्यजेत् । एवं रीत्या च सर्वत्र,शौचता परिभाव्यताम् ॥१३॥ एतादृक् शौच कर्तव्ये, आत्मा भवेद् विशुद्धिभाक् । यमापैक्षा च शौचादौ, नियमे शुद्धताधिको ॥६४॥ उत्तरोतर विशुद्ध यावे, योगांगे शुद्धभावना। अधिकरूपतश्चैव; जायते नात्र संशयः ॥१५॥
सन्तोष स्वरूपम् शौचाभ्यासं दृढीकृत्य, सन्तोष श्रेणितां व्रजेत् । दुःखं परस्पृहारूपं; सन्तोषो निःस्पृहः सदा ॥१६॥ स्पृहा तृष्णादिका ज्ञया, ततश्च निवृत्तौ सुखम् । यदि नैव निवर्तेत, तदा तु. श्रूयतामिदम् ॥१७॥ जलोका रक्तपानेषु, अतीव तत्परा भवेत् । पश्चाच्च रक्तनिष्कासे, नारकवेदनां भजेत् ॥८॥ तथैव सुभूमादोनां, चक्रिणां रावणादीनाम् । वासुदेवादिकानां च, अन्येषामपि तादृशी ॥६६॥ कौरवाणां च राज्ञां वै तृष्णातरलचेतसाम् । कूबरनलभ्रातृ णां, कोणिकभूपतेस्तथा ॥१०॥
१ तादृशी वेदना जायते ।