________________
[३४८]
योगसर्वज्ञवीतरागस्य, स्तुत्यादिसमये यथा। विशुद्धावाक्य वर्तव्ये,वाक्छौचं भावतोमतम॥४१॥ जीवानामानुकूल्यंयत्, पवित्रं वचनं च तत् । सर्वत्रैवं च वक्तव्ये, वाक् छौचमपि भावतः ॥४२॥ तादृशं वाचिकं सत्यं, सर्वत्र ये वदन्ति वै। ते महापुरुषा ज्ञेया, वन्दनीया सतामपि ॥४३॥ यजीवहितमत्यन्तं, तत्सत्यं प्रणिगद्यते । तदपि भावशौचं, स्यात्सर्वेषां तच्च सम्मतम्॥४४॥ सत्यरूपं च शौचं ये, कुर्वन्ति सर्वदा जनाः । तेषां मोक्षसुखं चैव, सर्वदा निकटीयते ॥४५॥ स्वर्गसुखस्य का वार्ता, अवश्यं प्रतिपद्यते । अतस्तत्र प्रयत्नोऽपि, कर्तव्यः सर्वदा जनैः ॥४६॥ क्रोधलोभभयाच्चैव, हास्येन रहितं सदा ॥ वचनं भावशोचं, तत्सर्वज्ञशासनेमतम् ॥४७॥ मधुरं निपुणं, स्तोकमगर्वितमतुच्छकम् । मत्त्यापूर्व च सङ्कल्प्य, वक्तव्यं धर्मपुष्टिदम् ॥४८॥ शुष्कवादविवादौहि, परित्याज्यौ च सर्वथा। धर्मवादप्रधानेन, वक्तव्ये भावशोचता ॥४६॥