________________
-प्रदीप
[३४६] सप्तविशेषणैर्युक्तं, वचनं शुद्धशौचजम् ।। तादृशवाक्प्रकारं च, ज्ञात्वा वदन्ति नैपुणाः॥५०॥ मननाथ गृहीता ये, परिणता मनस्त्वतः । पुद्गलवर्गणाश्चैव, बाह्यमानसिका मताः ॥५१॥ ता लात्वा व्यवहाराय, मननं यत्र तन्यते । आतंरौद्रनिमित्तं, तन्मानसं भवपोषकम् ॥५२॥ धर्मध्यानप्रधानं, यद्विरतीनां च चिन्तनम् । आरौिद्रविनिमुक्त, मध्यात्मभावपोषकम् ॥५३॥ सर्वविभाववस्तूनां, मिथ्यात्व भावनाजुषाम् । कषाययोगरूपाणां, दुर्गुणानां विचारणम् ॥५४॥ अनादिकालिका एते, संसारपरिवर्धकाः । परित्याज्याः कथं ते,स्युः पुनः पुनः विचारणम्॥५५॥ योगमार्गागलारूपा, अनन्तदुःखदायकाः । भवभ्रमणनैमित्ताः, गत्यनन्तप्रदायकाः ॥५६॥ तेषां ज्ञातं स्वरूपं यैः, द्रव्यगुणपर्यायतः। तेषां मानसिकं बाह्य शौचं च परिकीर्तितम् ॥५७॥ ज्ञात्वा ततो निवृत्ता ये, शुभभावेन सर्वथा ।
१- कषायोग ।