SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ [३३८] योगआत्मध्यानगुहां गत्वा, प्राणायाम विधीयते । पश्चाद्धुताशनं तस्य, दशमे स्थानके मिलेत्॥४३७॥ तेषां व गच्छतां मार्गे, यदाऽऽश्चर्यं प्रजायते । शान्तदशानुभावेन, मुखाद्वत्तुं न शक्यते॥४३८॥ स्वान्ते सद्भावना वृद्धिः, जायते वचनातिगा। तदा सुखसमुद्रस्य, उत्तिष्ठेल्लहरी मधु ॥४३६॥ इन्द्रस्यभोगभुञ्जाने, यादृशं कथितं सुखम् । क्षणध्याननिमग्नस्य, अग्रेतद्विन्दुमात्रकम् ॥४४०॥ न प्राप्यते विना ध्यानं, मनःशुद्धस्वरूपता । विना शुद्धस्वरूपं च, विकल्पो नैव शाम्यति॥४४१॥ पद्मासनं समालम्ब्य, मूलवन्धो विधीयते । मेरुदण्डसमीकारे, भेदो द्वारस्य प्राप्यते ॥४४२॥ श्वास सञ्चारणं कृत्वा,कल्पना जालकं त्यजेत् । तथा यथा भवेत्स्थैर्य, तथा प्रेमविवर्धते ॥४४॥ प्राप्यते न विना प्रेम, परिश्रमे कृतेऽपि च। समीपे प्रेमप्रातीत्यां, सर्वमुपस्थितं भवेत् ॥४४४॥ या रचना त्रिलोक्या,स्यात्सर्वास्वस्मिंश्च विद्यते । अनुभवं विना सर्व, नैव जानाति मूढधीः॥४४५॥
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy