________________
-प्रदीप
[३३१
तं पादमग्रतो दत्वा, निःसरेन्निजमन्दिरात् । अधर्म वैरि चौरादि, विग्रहो न भवेत्कदा ॥३७॥ चन्द्रस्वरे चतुःपादान्, चाग्रेधृत्वा च वामतः। सूर्यस्वरे त्रिपादांश्च, धृत्वाग्रे चैव गम्यताम्॥३७६॥ स्वजनस्वामि गुर्वाद्याः, ये चान्ये हितचिन्तका । जीवाङ्ग ते ध्रुवं कार्या,कार्यसिद्धि च काक्षिणा॥३७७ तिथिवार नक्षत्राणि,दिक्छूलं कृति योगतः। व्यतिपातश्च दग्धादि, यमघण्टादिकं यथा ॥३७८॥ अपयोगादिकानाञ्च, न स्यात्प्रवेशता स्वरे । सदा स्वरस्य प्राधान्यं,न योगकरणा दीनाम्॥३७६॥ विनोदकं तडाकं न, सरो हंसं विना न हि । तरुः छायां विना नैव,शोभां न लभते कदा॥३८०॥ तपो बिना मुनिनँव, तपश्च समतां विना । स्वरज्ञानं बिना योगी,शोभते न कदाचन ॥३८॥ स्वराणां साधनं नाना, पूर्णज्ञानं भवेन्नहि । साधनं गुरुयोगाच, प्राप्तव्यं सर्वदा जनैः ॥३८२॥
१-करण । .