________________
[३३०]
योगभूकेतत्वे शुभे स्याता, वहिवातौ च नो शुभौ । अर्थसिद्धिः स्थिरोया च,शीघ्रमम्भसि निर्दिशेत्३६६ पूजाद्रव्यार्जनोद्वाहे, दुर्गादि सरिदागमे । जीविते शुभ कार्यादौ गृहक्षेत्रादि संग्रहे ॥३६७॥ क्रयविक्रयणे वृष्टौ, सेवाकृषिद्विषत्क्षये । विद्यापट्टाभिषेकादौ, शुभार्थे च शुभःशशिः ॥३६८॥ प्रश्ने प्रारम्भणे चापि, कार्याणां वामनाशिका । पूर्णवायुः प्रवेशश्चेत्तदा, सिद्धिरसंशया ॥३६६॥ बद्धानां रोगमुक्तानां, स्वपदा ष्टजन्तूनाम् । प्रश्ने युद्धविधौ वैरि, संग्रामे सहसा भये ॥३७०॥ स्थाने पानेऽशने नष्टान्वेषणे सुतकार्यके । विवाहे दामणे कार्ये, सूर्यनाडिः प्रशस्यते ॥३७१॥ विद्यारम्भे च दीक्षायां, शस्त्राभ्यास विवादके । राजदर्शनगीतादौ, मन्त्रतन्त्रादि साधने ॥३७२॥ योगदर्शनकार्याय, आन्तर साधनादिके । दक्षिणे यदि वा वामे, यत्र वायुर्निरन्तरम् ॥३७३॥ चन्द्रस्वरो यदि स्याच्चे, दुदधिसुतवासरे । सूर्येरविश्च जायेत तदा, तु सर्वथा सुखम् ॥३७४॥