SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ -प्रदीप [३२६] द्वादशचतुरष्टौ च, षोडषविंशतिदिनाः । चन्द्रस्व य संचारे, आयुस्तत्र निगद्यते ॥३५८॥ दीर्घायुस्तस्य विज्ञेयं, कर्तव्यः संशयो नहि । दिवसत्रयपर्यन्तं, चलेत्तत्वं नभोयदि ॥३५॥ जीवति वर्षपर्यन्तं, अधिकं नैव विद्यते । एवं रीत्या च सर्वत्र, सर्वदा जीवितंमतम् ॥३६०॥ प्रोक्त श्राद्धविधौःऊर्ध्व वहिरधस्तोयं, तिरश्चीनः समीरणः । भूमिमध्यपुटे व्योम, सर्वाङ्ग वहते पुनः ।।३६१॥ वायु वह्नि जलं पृथ्वी, व्योमतत्वं वहेत्क्रमात् । वहत्योरुभयोर्नाड्योः,ज्ञातव्योऽयं क्रमासदा ॥३६२॥ पृथ्व्याः पलानि पञ्चाशच,त्वारिंशत्तथाऽम्भसः। अग्नेः त्रिंशत्पुनर्वायोः, विशतिर्नभसोदश॥३६३॥ तत्त्वाभ्यां भूजलाभ्यां,स्याच्छान्ति कार्ये फलोन्नतिः। दीप्ता स्थिरादिके कृत्ये,तेजोवायवम्बरैः शुभम्॥३६४ जोवितव्ये जये लाभे, शस्योत्पत्तौ च वर्षणे । पूजार्थे युद्धप्रश्ने च, गमनागमने तथा ॥३६५॥
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy