________________
प्रदीप
[ ३२१ ]
स्वस्थ पराभवो ज्ञेयः, शत्रूणां विजयो भवेत् । दूरदेशे च संग्रामे, चन्द्रस्वरः शुभो मतः ॥ २६०॥ निकटदेशसंग्ग्रामे, सूर्यस्वरश्च सुन्दरः । संग्राम विषये प्रश्नाः, स्वरशास्त्रे निरूपिताः ॥२६१ ॥ गर्भविषयमादाय, काचिद्विचारता खलु ।
श्रूयतां सावधानेन, स्वरशास्त्रानुसारतः ॥२६२॥ क्लीयकन्याप्रसृत्यादि, गर्भपतनकादीनाम् । दीर्घस्वल्पायुषां चैव विचारः परितन्यते ॥ २६३॥ चन्द्रस्वरे च सञ्चारे, आगत्य पूर्णदिक्त्वतः । गर्भवत्याः कृते प्रश्ने, कन्येति परिकथ्यताम् ॥ २६४॥ सूर्यस्वरे च संचारे, पूर्णदिशि प्रपृच्छने । गर्भे पुत्रो विज्ञातव्यः, संशयो नैव विद्यते ॥२६५॥ सुषुम्ना स्वर सञ्चारे, गर्भ विषय प्रश्नके । गर्भे नपुंसको ज्ञेयः, गर्भ प्रश्नार्थिना खलु ॥ २६६ ॥ चन्द्रस्वरे च पृष्टव्ये, ज्ञातुः सूर्यस्वरोमतः । पुत्रजन्म विज्ञातव्यः, किन्तु स नैव जीवति ॥ २६७॥ सूर्यस्वरे कृते प्रश्ने, तस्य सूर्यस्वरस्तथा । सुखदायी सुतो ज्ञेयः, संशयो नैव जायते ॥ २६८ ॥
२१ •