________________
[३२०)
योगनभसः पवनं तष्मा, पावकं च जलं ततः। ततो भुवश्च प्राकाशः,ज्ञायते स्वर योगतः ॥२८२॥ अग्न्युदये क्रुधाद्यञ्च, इच्छा वायू दये सति । क्षान्त्यादिकं च वै, श्वान्ते चोदय जलमूमिके॥२८३ पूर्वाफाल्गुनिकामाघम्, पूर्वाभाद्रपदा तथा । कृतिका भरणीपुष्यमग्नेः सप्तक भानि च ॥२८॥ गुदाधारो क्षमा चैव, लिङ्गाधारश्च पानीयम् । चक्षुराधारता तैजे, घ्राणाधारश्च वातकः ॥२८॥ श्रवणाधारमाकाशं, निहाराः पञ्चकोर्तिताः । चन्द्रस्वरेच सञ्चारे, युद्धार्थ नैव गम्यते ॥२८॥ चलने तत्र शत्रूणां, जयो भवति निश्चयात् । सूर्यस्वरस्य सञ्चारे, युद्धार्थ परिगम्यते ॥२८॥ समये विजयः स्वस्य, जायते नात्र संशयः। सूर्यस्वरः स्वकीयश्चा, शत्रूणामपि सैव च ॥२८॥ प्रथमस्तत्र यो याति, जयस्तस्यैव जायते । शशिस्वरे च सञ्चारे, सङ्गामे नैव गम्यते ॥२८॥
?-श्रवण । २-भाद्रपदा । ३–आदि पदने रेवती ।
४-मघा।