________________
-प्रदीप
[३१६] बुधौ भूमिपति यः जलस्य · शशि सम्मतः। अग्नेःपतिर्मतः शुक्रः, वायुर्गुरुश्च चान्द्रके ॥२७॥ जय तुष्टिश्चपुष्टिश्च, रतिः क्रीड़ा च हास्यता। षडैवचन्द्रदशा ज्ञेया, पृथ्वीजलस्य सन्निधौ ॥२७॥ ज्वरनिद्रा प्रयासाश्च, चतुर्थं कम्पनं मतम् । चन्द्रस्य वै दशा ज्ञेयाः, अग्निर्वायुश्चत्तत्वक॥२७७॥ गतायुः प्रथमे ज्ञेयं, मृत्यु यं द्वितीयके । नभस्तत्व प्रसंगेन, चन्द्रस्य द्वादशीमता ॥२७॥ मधुकषायता तिक्ताम्लानि रसाश्च कीर्तिता। पञ्चमोऽव्यक्तरूपश्चा, अनुक्रमेण दर्श्यते ॥२७७॥ यादृशरसताऽऽस्वादे, प्रीतिमनसि जायते। तादृक्तत्वं च ज्ञातव्यं, शङ्कायाः समयोनहि ॥२७॥ धनिष्ठाः श्रुति रोहिण्याः,पृथिव्याबीजरूपकम्॥२७६॥ मूलोत्तरा भद्रा चैव, शतभिषक् च दयार्द्रता । पूर्वाषाढा च वाऽश्लेषा, जलस्य स्थानरूपकम्॥२८०॥ हस्तविशाखता चित्रा, मृगशिराः पुनर्वसुः । उत्तराफाल्गुनी चैव, अश्विनी वातवोधिका ॥२८॥